सुबन्तावली ?क्षितितनयदिन

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्षितितनयदिनम् क्षितितनयदिने क्षितितनयदिनानि
सम्बोधनम्क्षितितनयदिन क्षितितनयदिने क्षितितनयदिनानि
द्वितीयाक्षितितनयदिनम् क्षितितनयदिने क्षितितनयदिनानि
तृतीयाक्षितितनयदिनेन क्षितितनयदिनाभ्याम् क्षितितनयदिनैः
चतुर्थीक्षितितनयदिनाय क्षितितनयदिनाभ्याम् क्षितितनयदिनेभ्यः
पञ्चमीक्षितितनयदिनात् क्षितितनयदिनाभ्याम् क्षितितनयदिनेभ्यः
षष्ठीक्षितितनयदिनस्य क्षितितनयदिनयोः क्षितितनयदिनानाम्
सप्तमीक्षितितनयदिने क्षितितनयदिनयोः क्षितितनयदिनेषु

समास क्षितितनयदिन

अव्यय ॰क्षितितनयदिनम् ॰क्षितितनयदिनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria