Declension table of kṣititala

Deva

NeuterSingularDualPlural
Nominativekṣititalam kṣititale kṣititalāni
Vocativekṣititala kṣititale kṣititalāni
Accusativekṣititalam kṣititale kṣititalāni
Instrumentalkṣititalena kṣititalābhyām kṣititalaiḥ
Dativekṣititalāya kṣititalābhyām kṣititalebhyaḥ
Ablativekṣititalāt kṣititalābhyām kṣititalebhyaḥ
Genitivekṣititalasya kṣititalayoḥ kṣititalānām
Locativekṣititale kṣititalayoḥ kṣititaleṣu

Compound kṣititala -

Adverb -kṣititalam -kṣititalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria