Declension table of kṣitikampa

Deva

MasculineSingularDualPlural
Nominativekṣitikampaḥ kṣitikampau kṣitikampāḥ
Vocativekṣitikampa kṣitikampau kṣitikampāḥ
Accusativekṣitikampam kṣitikampau kṣitikampān
Instrumentalkṣitikampena kṣitikampābhyām kṣitikampaiḥ kṣitikampebhiḥ
Dativekṣitikampāya kṣitikampābhyām kṣitikampebhyaḥ
Ablativekṣitikampāt kṣitikampābhyām kṣitikampebhyaḥ
Genitivekṣitikampasya kṣitikampayoḥ kṣitikampānām
Locativekṣitikampe kṣitikampayoḥ kṣitikampeṣu

Compound kṣitikampa -

Adverb -kṣitikampam -kṣitikampāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria