Declension table of ?kṣitikṣoda

Deva

MasculineSingularDualPlural
Nominativekṣitikṣodaḥ kṣitikṣodau kṣitikṣodāḥ
Vocativekṣitikṣoda kṣitikṣodau kṣitikṣodāḥ
Accusativekṣitikṣodam kṣitikṣodau kṣitikṣodān
Instrumentalkṣitikṣodena kṣitikṣodābhyām kṣitikṣodaiḥ kṣitikṣodebhiḥ
Dativekṣitikṣodāya kṣitikṣodābhyām kṣitikṣodebhyaḥ
Ablativekṣitikṣodāt kṣitikṣodābhyām kṣitikṣodebhyaḥ
Genitivekṣitikṣodasya kṣitikṣodayoḥ kṣitikṣodānām
Locativekṣitikṣode kṣitikṣodayoḥ kṣitikṣodeṣu

Compound kṣitikṣoda -

Adverb -kṣitikṣodam -kṣitikṣodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria