सुबन्तावली ?क्षितिक्षोद

Roma

पुमान्एकद्विबहु
प्रथमाक्षितिक्षोदः क्षितिक्षोदौ क्षितिक्षोदाः
सम्बोधनम्क्षितिक्षोद क्षितिक्षोदौ क्षितिक्षोदाः
द्वितीयाक्षितिक्षोदम् क्षितिक्षोदौ क्षितिक्षोदान्
तृतीयाक्षितिक्षोदेन क्षितिक्षोदाभ्याम् क्षितिक्षोदैः क्षितिक्षोदेभिः
चतुर्थीक्षितिक्षोदाय क्षितिक्षोदाभ्याम् क्षितिक्षोदेभ्यः
पञ्चमीक्षितिक्षोदात् क्षितिक्षोदाभ्याम् क्षितिक्षोदेभ्यः
षष्ठीक्षितिक्षोदस्य क्षितिक्षोदयोः क्षितिक्षोदानाम्
सप्तमीक्षितिक्षोदे क्षितिक्षोदयोः क्षितिक्षोदेषु

समास क्षितिक्षोद

अव्यय ॰क्षितिक्षोदम् ॰क्षितिक्षोदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria