Declension table of kṣitīśavaṃśāvalīcarita

Deva

NeuterSingularDualPlural
Nominativekṣitīśavaṃśāvalīcaritam kṣitīśavaṃśāvalīcarite kṣitīśavaṃśāvalīcaritāni
Vocativekṣitīśavaṃśāvalīcarita kṣitīśavaṃśāvalīcarite kṣitīśavaṃśāvalīcaritāni
Accusativekṣitīśavaṃśāvalīcaritam kṣitīśavaṃśāvalīcarite kṣitīśavaṃśāvalīcaritāni
Instrumentalkṣitīśavaṃśāvalīcaritena kṣitīśavaṃśāvalīcaritābhyām kṣitīśavaṃśāvalīcaritaiḥ
Dativekṣitīśavaṃśāvalīcaritāya kṣitīśavaṃśāvalīcaritābhyām kṣitīśavaṃśāvalīcaritebhyaḥ
Ablativekṣitīśavaṃśāvalīcaritāt kṣitīśavaṃśāvalīcaritābhyām kṣitīśavaṃśāvalīcaritebhyaḥ
Genitivekṣitīśavaṃśāvalīcaritasya kṣitīśavaṃśāvalīcaritayoḥ kṣitīśavaṃśāvalīcaritānām
Locativekṣitīśavaṃśāvalīcarite kṣitīśavaṃśāvalīcaritayoḥ kṣitīśavaṃśāvalīcariteṣu

Compound kṣitīśavaṃśāvalīcarita -

Adverb -kṣitīśavaṃśāvalīcaritam -kṣitīśavaṃśāvalīcaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria