Declension table of kṣitīśa

Deva

MasculineSingularDualPlural
Nominativekṣitīśaḥ kṣitīśau kṣitīśāḥ
Vocativekṣitīśa kṣitīśau kṣitīśāḥ
Accusativekṣitīśam kṣitīśau kṣitīśān
Instrumentalkṣitīśena kṣitīśābhyām kṣitīśaiḥ kṣitīśebhiḥ
Dativekṣitīśāya kṣitīśābhyām kṣitīśebhyaḥ
Ablativekṣitīśāt kṣitīśābhyām kṣitīśebhyaḥ
Genitivekṣitīśasya kṣitīśayoḥ kṣitīśānām
Locativekṣitīśe kṣitīśayoḥ kṣitīśeṣu

Compound kṣitīśa -

Adverb -kṣitīśam -kṣitīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria