Declension table of kṣitigarbha

Deva

MasculineSingularDualPlural
Nominativekṣitigarbhaḥ kṣitigarbhau kṣitigarbhāḥ
Vocativekṣitigarbha kṣitigarbhau kṣitigarbhāḥ
Accusativekṣitigarbham kṣitigarbhau kṣitigarbhān
Instrumentalkṣitigarbheṇa kṣitigarbhābhyām kṣitigarbhaiḥ kṣitigarbhebhiḥ
Dativekṣitigarbhāya kṣitigarbhābhyām kṣitigarbhebhyaḥ
Ablativekṣitigarbhāt kṣitigarbhābhyām kṣitigarbhebhyaḥ
Genitivekṣitigarbhasya kṣitigarbhayoḥ kṣitigarbhāṇām
Locativekṣitigarbhe kṣitigarbhayoḥ kṣitigarbheṣu

Compound kṣitigarbha -

Adverb -kṣitigarbham -kṣitigarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria