Declension table of kṣitibhuj

Deva

MasculineSingularDualPlural
Nominativekṣitibhuk kṣitibhujau kṣitibhujaḥ
Vocativekṣitibhuk kṣitibhujau kṣitibhujaḥ
Accusativekṣitibhujam kṣitibhujau kṣitibhujaḥ
Instrumentalkṣitibhujā kṣitibhugbhyām kṣitibhugbhiḥ
Dativekṣitibhuje kṣitibhugbhyām kṣitibhugbhyaḥ
Ablativekṣitibhujaḥ kṣitibhugbhyām kṣitibhugbhyaḥ
Genitivekṣitibhujaḥ kṣitibhujoḥ kṣitibhujām
Locativekṣitibhuji kṣitibhujoḥ kṣitibhukṣu

Compound kṣitibhuk -

Adverb -kṣitibhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria