Declension table of kṣitāyus

Deva

NeuterSingularDualPlural
Nominativekṣitāyuḥ kṣitāyuṣī kṣitāyūṃṣi
Vocativekṣitāyuḥ kṣitāyuṣī kṣitāyūṃṣi
Accusativekṣitāyuḥ kṣitāyuṣī kṣitāyūṃṣi
Instrumentalkṣitāyuṣā kṣitāyurbhyām kṣitāyurbhiḥ
Dativekṣitāyuṣe kṣitāyurbhyām kṣitāyurbhyaḥ
Ablativekṣitāyuṣaḥ kṣitāyurbhyām kṣitāyurbhyaḥ
Genitivekṣitāyuṣaḥ kṣitāyuṣoḥ kṣitāyuṣām
Locativekṣitāyuṣi kṣitāyuṣoḥ kṣitāyuḥṣu

Compound kṣitāyus -

Adverb -kṣitāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria