Declension table of kṣita

Deva

NeuterSingularDualPlural
Nominativekṣitam kṣite kṣitāni
Vocativekṣita kṣite kṣitāni
Accusativekṣitam kṣite kṣitāni
Instrumentalkṣitena kṣitābhyām kṣitaiḥ
Dativekṣitāya kṣitābhyām kṣitebhyaḥ
Ablativekṣitāt kṣitābhyām kṣitebhyaḥ
Genitivekṣitasya kṣitayoḥ kṣitānām
Locativekṣite kṣitayoḥ kṣiteṣu

Compound kṣita -

Adverb -kṣitam -kṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria