Declension table of kṣita

Deva

MasculineSingularDualPlural
Nominativekṣitaḥ kṣitau kṣitāḥ
Vocativekṣita kṣitau kṣitāḥ
Accusativekṣitam kṣitau kṣitān
Instrumentalkṣitena kṣitābhyām kṣitaiḥ kṣitebhiḥ
Dativekṣitāya kṣitābhyām kṣitebhyaḥ
Ablativekṣitāt kṣitābhyām kṣitebhyaḥ
Genitivekṣitasya kṣitayoḥ kṣitānām
Locativekṣite kṣitayoḥ kṣiteṣu

Compound kṣita -

Adverb -kṣitam -kṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria