Declension table of kṣit

Deva

MasculineSingularDualPlural
Nominativekṣit kṣitau kṣitaḥ
Vocativekṣit kṣitau kṣitaḥ
Accusativekṣitam kṣitau kṣitaḥ
Instrumentalkṣitā kṣidbhyām kṣidbhiḥ
Dativekṣite kṣidbhyām kṣidbhyaḥ
Ablativekṣitaḥ kṣidbhyām kṣidbhyaḥ
Genitivekṣitaḥ kṣitoḥ kṣitām
Locativekṣiti kṣitoḥ kṣitsu

Compound kṣit -

Adverb -kṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria