Declension table of kṣiprasandhi

Deva

NeuterSingularDualPlural
Nominativekṣiprasandhi kṣiprasandhinī kṣiprasandhīni
Vocativekṣiprasandhi kṣiprasandhinī kṣiprasandhīni
Accusativekṣiprasandhi kṣiprasandhinī kṣiprasandhīni
Instrumentalkṣiprasandhinā kṣiprasandhibhyām kṣiprasandhibhiḥ
Dativekṣiprasandhine kṣiprasandhibhyām kṣiprasandhibhyaḥ
Ablativekṣiprasandhinaḥ kṣiprasandhibhyām kṣiprasandhibhyaḥ
Genitivekṣiprasandhinaḥ kṣiprasandhinoḥ kṣiprasandhīnām
Locativekṣiprasandhini kṣiprasandhinoḥ kṣiprasandhiṣu

Compound kṣiprasandhi -

Adverb -kṣiprasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria