Declension table of ?kṣipradhanvan

Deva

MasculineSingularDualPlural
Nominativekṣipradhanvā kṣipradhanvānau kṣipradhanvānaḥ
Vocativekṣipradhanvan kṣipradhanvānau kṣipradhanvānaḥ
Accusativekṣipradhanvānam kṣipradhanvānau kṣipradhanvanaḥ
Instrumentalkṣipradhanvanā kṣipradhanvabhyām kṣipradhanvabhiḥ
Dativekṣipradhanvane kṣipradhanvabhyām kṣipradhanvabhyaḥ
Ablativekṣipradhanvanaḥ kṣipradhanvabhyām kṣipradhanvabhyaḥ
Genitivekṣipradhanvanaḥ kṣipradhanvanoḥ kṣipradhanvanām
Locativekṣipradhanvani kṣipradhanvanoḥ kṣipradhanvasu

Compound kṣipradhanva -

Adverb -kṣipradhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria