सुबन्तावली ?क्षिप्रधन्वन्

Roma

पुमान्एकद्विबहु
प्रथमाक्षिप्रधन्वा क्षिप्रधन्वानौ क्षिप्रधन्वानः
सम्बोधनम्क्षिप्रधन्वन् क्षिप्रधन्वानौ क्षिप्रधन्वानः
द्वितीयाक्षिप्रधन्वानम् क्षिप्रधन्वानौ क्षिप्रधन्वनः
तृतीयाक्षिप्रधन्वना क्षिप्रधन्वभ्याम् क्षिप्रधन्वभिः
चतुर्थीक्षिप्रधन्वने क्षिप्रधन्वभ्याम् क्षिप्रधन्वभ्यः
पञ्चमीक्षिप्रधन्वनः क्षिप्रधन्वभ्याम् क्षिप्रधन्वभ्यः
षष्ठीक्षिप्रधन्वनः क्षिप्रधन्वनोः क्षिप्रधन्वनाम्
सप्तमीक्षिप्रधन्वनि क्षिप्रधन्वनोः क्षिप्रधन्वसु

समास क्षिप्रधन्व

अव्यय ॰क्षिप्रधन्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria