Declension table of kṣipaka

Deva

MasculineSingularDualPlural
Nominativekṣipakaḥ kṣipakau kṣipakāḥ
Vocativekṣipaka kṣipakau kṣipakāḥ
Accusativekṣipakam kṣipakau kṣipakān
Instrumentalkṣipakeṇa kṣipakābhyām kṣipakaiḥ kṣipakebhiḥ
Dativekṣipakāya kṣipakābhyām kṣipakebhyaḥ
Ablativekṣipakāt kṣipakābhyām kṣipakebhyaḥ
Genitivekṣipakasya kṣipakayoḥ kṣipakāṇām
Locativekṣipake kṣipakayoḥ kṣipakeṣu

Compound kṣipaka -

Adverb -kṣipakam -kṣipakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria