Declension table of kṣipa

Deva

NeuterSingularDualPlural
Nominativekṣipam kṣipe kṣipāṇi
Vocativekṣipa kṣipe kṣipāṇi
Accusativekṣipam kṣipe kṣipāṇi
Instrumentalkṣipeṇa kṣipābhyām kṣipaiḥ
Dativekṣipāya kṣipābhyām kṣipebhyaḥ
Ablativekṣipāt kṣipābhyām kṣipebhyaḥ
Genitivekṣipasya kṣipayoḥ kṣipāṇām
Locativekṣipe kṣipayoḥ kṣipeṣu

Compound kṣipa -

Adverb -kṣipam -kṣipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria