Declension table of kṣipa

Deva

MasculineSingularDualPlural
Nominativekṣipaḥ kṣipau kṣipāḥ
Vocativekṣipa kṣipau kṣipāḥ
Accusativekṣipam kṣipau kṣipān
Instrumentalkṣipeṇa kṣipābhyām kṣipaiḥ kṣipebhiḥ
Dativekṣipāya kṣipābhyām kṣipebhyaḥ
Ablativekṣipāt kṣipābhyām kṣipebhyaḥ
Genitivekṣipasya kṣipayoḥ kṣipāṇām
Locativekṣipe kṣipayoḥ kṣipeṣu

Compound kṣipa -

Adverb -kṣipam -kṣipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria