Declension table of kṣīyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣīyamāṇam kṣīyamāṇe kṣīyamāṇāni
Vocativekṣīyamāṇa kṣīyamāṇe kṣīyamāṇāni
Accusativekṣīyamāṇam kṣīyamāṇe kṣīyamāṇāni
Instrumentalkṣīyamāṇena kṣīyamāṇābhyām kṣīyamāṇaiḥ
Dativekṣīyamāṇāya kṣīyamāṇābhyām kṣīyamāṇebhyaḥ
Ablativekṣīyamāṇāt kṣīyamāṇābhyām kṣīyamāṇebhyaḥ
Genitivekṣīyamāṇasya kṣīyamāṇayoḥ kṣīyamāṇānām
Locativekṣīyamāṇe kṣīyamāṇayoḥ kṣīyamāṇeṣu

Compound kṣīyamāṇa -

Adverb -kṣīyamāṇam -kṣīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria