Declension table of kṣīyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣīyamāṇaḥ kṣīyamāṇau kṣīyamāṇāḥ
Vocativekṣīyamāṇa kṣīyamāṇau kṣīyamāṇāḥ
Accusativekṣīyamāṇam kṣīyamāṇau kṣīyamāṇān
Instrumentalkṣīyamāṇena kṣīyamāṇābhyām kṣīyamāṇaiḥ kṣīyamāṇebhiḥ
Dativekṣīyamāṇāya kṣīyamāṇābhyām kṣīyamāṇebhyaḥ
Ablativekṣīyamāṇāt kṣīyamāṇābhyām kṣīyamāṇebhyaḥ
Genitivekṣīyamāṇasya kṣīyamāṇayoḥ kṣīyamāṇānām
Locativekṣīyamāṇe kṣīyamāṇayoḥ kṣīyamāṇeṣu

Compound kṣīyamāṇa -

Adverb -kṣīyamāṇam -kṣīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria