Declension table of kṣīroda

Deva

MasculineSingularDualPlural
Nominativekṣīrodaḥ kṣīrodau kṣīrodāḥ
Vocativekṣīroda kṣīrodau kṣīrodāḥ
Accusativekṣīrodam kṣīrodau kṣīrodān
Instrumentalkṣīrodena kṣīrodābhyām kṣīrodaiḥ kṣīrodebhiḥ
Dativekṣīrodāya kṣīrodābhyām kṣīrodebhyaḥ
Ablativekṣīrodāt kṣīrodābhyām kṣīrodebhyaḥ
Genitivekṣīrodasya kṣīrodayoḥ kṣīrodānām
Locativekṣīrode kṣīrodayoḥ kṣīrodeṣu

Compound kṣīroda -

Adverb -kṣīrodam -kṣīrodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria