Declension table of ?kṣīravikṛti

Deva

FeminineSingularDualPlural
Nominativekṣīravikṛtiḥ kṣīravikṛtī kṣīravikṛtayaḥ
Vocativekṣīravikṛte kṣīravikṛtī kṣīravikṛtayaḥ
Accusativekṣīravikṛtim kṣīravikṛtī kṣīravikṛtīḥ
Instrumentalkṣīravikṛtyā kṣīravikṛtibhyām kṣīravikṛtibhiḥ
Dativekṣīravikṛtyai kṣīravikṛtaye kṣīravikṛtibhyām kṣīravikṛtibhyaḥ
Ablativekṣīravikṛtyāḥ kṣīravikṛteḥ kṣīravikṛtibhyām kṣīravikṛtibhyaḥ
Genitivekṣīravikṛtyāḥ kṣīravikṛteḥ kṣīravikṛtyoḥ kṣīravikṛtīnām
Locativekṣīravikṛtyām kṣīravikṛtau kṣīravikṛtyoḥ kṣīravikṛtiṣu

Compound kṣīravikṛti -

Adverb -kṣīravikṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria