सुबन्तावली ?क्षीरविकृति

Roma

स्त्रीएकद्विबहु
प्रथमाक्षीरविकृतिः क्षीरविकृती क्षीरविकृतयः
सम्बोधनम्क्षीरविकृते क्षीरविकृती क्षीरविकृतयः
द्वितीयाक्षीरविकृतिम् क्षीरविकृती क्षीरविकृतीः
तृतीयाक्षीरविकृत्या क्षीरविकृतिभ्याम् क्षीरविकृतिभिः
चतुर्थीक्षीरविकृत्यै क्षीरविकृतये क्षीरविकृतिभ्याम् क्षीरविकृतिभ्यः
पञ्चमीक्षीरविकृत्याः क्षीरविकृतेः क्षीरविकृतिभ्याम् क्षीरविकृतिभ्यः
षष्ठीक्षीरविकृत्याः क्षीरविकृतेः क्षीरविकृत्योः क्षीरविकृतीनाम्
सप्तमीक्षीरविकृत्याम् क्षीरविकृतौ क्षीरविकृत्योः क्षीरविकृतिषु

समास क्षीरविकृति

अव्यय ॰क्षीरविकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria