Declension table of kṣīrataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativekṣīrataraṅgiṇī kṣīrataraṅgiṇyau kṣīrataraṅgiṇyaḥ
Vocativekṣīrataraṅgiṇi kṣīrataraṅgiṇyau kṣīrataraṅgiṇyaḥ
Accusativekṣīrataraṅgiṇīm kṣīrataraṅgiṇyau kṣīrataraṅgiṇīḥ
Instrumentalkṣīrataraṅgiṇyā kṣīrataraṅgiṇībhyām kṣīrataraṅgiṇībhiḥ
Dativekṣīrataraṅgiṇyai kṣīrataraṅgiṇībhyām kṣīrataraṅgiṇībhyaḥ
Ablativekṣīrataraṅgiṇyāḥ kṣīrataraṅgiṇībhyām kṣīrataraṅgiṇībhyaḥ
Genitivekṣīrataraṅgiṇyāḥ kṣīrataraṅgiṇyoḥ kṣīrataraṅgiṇīnām
Locativekṣīrataraṅgiṇyām kṣīrataraṅgiṇyoḥ kṣīrataraṅgiṇīṣu

Compound kṣīrataraṅgiṇi - kṣīrataraṅgiṇī -

Adverb -kṣīrataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria