Declension table of ?kṣīrasphaṭika

Deva

MasculineSingularDualPlural
Nominativekṣīrasphaṭikaḥ kṣīrasphaṭikau kṣīrasphaṭikāḥ
Vocativekṣīrasphaṭika kṣīrasphaṭikau kṣīrasphaṭikāḥ
Accusativekṣīrasphaṭikam kṣīrasphaṭikau kṣīrasphaṭikān
Instrumentalkṣīrasphaṭikena kṣīrasphaṭikābhyām kṣīrasphaṭikaiḥ kṣīrasphaṭikebhiḥ
Dativekṣīrasphaṭikāya kṣīrasphaṭikābhyām kṣīrasphaṭikebhyaḥ
Ablativekṣīrasphaṭikāt kṣīrasphaṭikābhyām kṣīrasphaṭikebhyaḥ
Genitivekṣīrasphaṭikasya kṣīrasphaṭikayoḥ kṣīrasphaṭikānām
Locativekṣīrasphaṭike kṣīrasphaṭikayoḥ kṣīrasphaṭikeṣu

Compound kṣīrasphaṭika -

Adverb -kṣīrasphaṭikam -kṣīrasphaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria