सुबन्तावली ?क्षीरस्फटिक

Roma

पुमान्एकद्विबहु
प्रथमाक्षीरस्फटिकः क्षीरस्फटिकौ क्षीरस्फटिकाः
सम्बोधनम्क्षीरस्फटिक क्षीरस्फटिकौ क्षीरस्फटिकाः
द्वितीयाक्षीरस्फटिकम् क्षीरस्फटिकौ क्षीरस्फटिकान्
तृतीयाक्षीरस्फटिकेन क्षीरस्फटिकाभ्याम् क्षीरस्फटिकैः क्षीरस्फटिकेभिः
चतुर्थीक्षीरस्फटिकाय क्षीरस्फटिकाभ्याम् क्षीरस्फटिकेभ्यः
पञ्चमीक्षीरस्फटिकात् क्षीरस्फटिकाभ्याम् क्षीरस्फटिकेभ्यः
षष्ठीक्षीरस्फटिकस्य क्षीरस्फटिकयोः क्षीरस्फटिकानाम्
सप्तमीक्षीरस्फटिके क्षीरस्फटिकयोः क्षीरस्फटिकेषु

समास क्षीरस्फटिक

अव्यय ॰क्षीरस्फटिकम् ॰क्षीरस्फटिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria