Declension table of kṣīrapāna

Deva

NeuterSingularDualPlural
Nominativekṣīrapānam kṣīrapāne kṣīrapānāni
Vocativekṣīrapāna kṣīrapāne kṣīrapānāni
Accusativekṣīrapānam kṣīrapāne kṣīrapānāni
Instrumentalkṣīrapānena kṣīrapānābhyām kṣīrapānaiḥ
Dativekṣīrapānāya kṣīrapānābhyām kṣīrapānebhyaḥ
Ablativekṣīrapānāt kṣīrapānābhyām kṣīrapānebhyaḥ
Genitivekṣīrapānasya kṣīrapānayoḥ kṣīrapānānām
Locativekṣīrapāne kṣīrapānayoḥ kṣīrapāneṣu

Compound kṣīrapāna -

Adverb -kṣīrapānam -kṣīrapānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria