Declension table of kṣīrapāṇa

Deva

NeuterSingularDualPlural
Nominativekṣīrapāṇam kṣīrapāṇe kṣīrapāṇāni
Vocativekṣīrapāṇa kṣīrapāṇe kṣīrapāṇāni
Accusativekṣīrapāṇam kṣīrapāṇe kṣīrapāṇāni
Instrumentalkṣīrapāṇena kṣīrapāṇābhyām kṣīrapāṇaiḥ
Dativekṣīrapāṇāya kṣīrapāṇābhyām kṣīrapāṇebhyaḥ
Ablativekṣīrapāṇāt kṣīrapāṇābhyām kṣīrapāṇebhyaḥ
Genitivekṣīrapāṇasya kṣīrapāṇayoḥ kṣīrapāṇānām
Locativekṣīrapāṇe kṣīrapāṇayoḥ kṣīrapāṇeṣu

Compound kṣīrapāṇa -

Adverb -kṣīrapāṇam -kṣīrapāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria