Declension table of kṣīranīra

Deva

NeuterSingularDualPlural
Nominativekṣīranīram kṣīranīre kṣīranīrāṇi
Vocativekṣīranīra kṣīranīre kṣīranīrāṇi
Accusativekṣīranīram kṣīranīre kṣīranīrāṇi
Instrumentalkṣīranīreṇa kṣīranīrābhyām kṣīranīraiḥ
Dativekṣīranīrāya kṣīranīrābhyām kṣīranīrebhyaḥ
Ablativekṣīranīrāt kṣīranīrābhyām kṣīranīrebhyaḥ
Genitivekṣīranīrasya kṣīranīrayoḥ kṣīranīrāṇām
Locativekṣīranīre kṣīranīrayoḥ kṣīranīreṣu

Compound kṣīranīra -

Adverb -kṣīranīram -kṣīranīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria