Declension table of ?kṣīrāhvaya

Deva

MasculineSingularDualPlural
Nominativekṣīrāhvayaḥ kṣīrāhvayau kṣīrāhvayāḥ
Vocativekṣīrāhvaya kṣīrāhvayau kṣīrāhvayāḥ
Accusativekṣīrāhvayam kṣīrāhvayau kṣīrāhvayān
Instrumentalkṣīrāhvayeṇa kṣīrāhvayābhyām kṣīrāhvayaiḥ kṣīrāhvayebhiḥ
Dativekṣīrāhvayāya kṣīrāhvayābhyām kṣīrāhvayebhyaḥ
Ablativekṣīrāhvayāt kṣīrāhvayābhyām kṣīrāhvayebhyaḥ
Genitivekṣīrāhvayasya kṣīrāhvayayoḥ kṣīrāhvayāṇām
Locativekṣīrāhvaye kṣīrāhvayayoḥ kṣīrāhvayeṣu

Compound kṣīrāhvaya -

Adverb -kṣīrāhvayam -kṣīrāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria