सुबन्तावली ?क्षीराह्वय

Roma

पुमान्एकद्विबहु
प्रथमाक्षीराह्वयः क्षीराह्वयौ क्षीराह्वयाः
सम्बोधनम्क्षीराह्वय क्षीराह्वयौ क्षीराह्वयाः
द्वितीयाक्षीराह्वयम् क्षीराह्वयौ क्षीराह्वयान्
तृतीयाक्षीराह्वयेण क्षीराह्वयाभ्याम् क्षीराह्वयैः क्षीराह्वयेभिः
चतुर्थीक्षीराह्वयाय क्षीराह्वयाभ्याम् क्षीराह्वयेभ्यः
पञ्चमीक्षीराह्वयात् क्षीराह्वयाभ्याम् क्षीराह्वयेभ्यः
षष्ठीक्षीराह्वयस्य क्षीराह्वययोः क्षीराह्वयाणाम्
सप्तमीक्षीराह्वये क्षीराह्वययोः क्षीराह्वयेषु

समास क्षीराह्वय

अव्यय ॰क्षीराह्वयम् ॰क्षीराह्वयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria