Declension table of ?kṣīrābdhiputrī

Deva

FeminineSingularDualPlural
Nominativekṣīrābdhiputrī kṣīrābdhiputryau kṣīrābdhiputryaḥ
Vocativekṣīrābdhiputri kṣīrābdhiputryau kṣīrābdhiputryaḥ
Accusativekṣīrābdhiputrīm kṣīrābdhiputryau kṣīrābdhiputrīḥ
Instrumentalkṣīrābdhiputryā kṣīrābdhiputrībhyām kṣīrābdhiputrībhiḥ
Dativekṣīrābdhiputryai kṣīrābdhiputrībhyām kṣīrābdhiputrībhyaḥ
Ablativekṣīrābdhiputryāḥ kṣīrābdhiputrībhyām kṣīrābdhiputrībhyaḥ
Genitivekṣīrābdhiputryāḥ kṣīrābdhiputryoḥ kṣīrābdhiputrīṇām
Locativekṣīrābdhiputryām kṣīrābdhiputryoḥ kṣīrābdhiputrīṣu

Compound kṣīrābdhiputri - kṣīrābdhiputrī -

Adverb -kṣīrābdhiputri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria