सुबन्तावली ?क्षीराब्धिपुत्री

Roma

स्त्रीएकद्विबहु
प्रथमाक्षीराब्धिपुत्री क्षीराब्धिपुत्र्यौ क्षीराब्धिपुत्र्यः
सम्बोधनम्क्षीराब्धिपुत्रि क्षीराब्धिपुत्र्यौ क्षीराब्धिपुत्र्यः
द्वितीयाक्षीराब्धिपुत्रीम् क्षीराब्धिपुत्र्यौ क्षीराब्धिपुत्रीः
तृतीयाक्षीराब्धिपुत्र्या क्षीराब्धिपुत्रीभ्याम् क्षीराब्धिपुत्रीभिः
चतुर्थीक्षीराब्धिपुत्र्यै क्षीराब्धिपुत्रीभ्याम् क्षीराब्धिपुत्रीभ्यः
पञ्चमीक्षीराब्धिपुत्र्याः क्षीराब्धिपुत्रीभ्याम् क्षीराब्धिपुत्रीभ्यः
षष्ठीक्षीराब्धिपुत्र्याः क्षीराब्धिपुत्र्योः क्षीराब्धिपुत्रीणाम्
सप्तमीक्षीराब्धिपुत्र्याम् क्षीराब्धिपुत्र्योः क्षीराब्धिपुत्रीषु

समास क्षीराब्धिपुत्रि क्षीराब्धिपुत्री

अव्यय ॰क्षीराब्धिपुत्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria