Declension table of ?kṣīrābdhimandirā

Deva

FeminineSingularDualPlural
Nominativekṣīrābdhimandirā kṣīrābdhimandire kṣīrābdhimandirāḥ
Vocativekṣīrābdhimandire kṣīrābdhimandire kṣīrābdhimandirāḥ
Accusativekṣīrābdhimandirām kṣīrābdhimandire kṣīrābdhimandirāḥ
Instrumentalkṣīrābdhimandirayā kṣīrābdhimandirābhyām kṣīrābdhimandirābhiḥ
Dativekṣīrābdhimandirāyai kṣīrābdhimandirābhyām kṣīrābdhimandirābhyaḥ
Ablativekṣīrābdhimandirāyāḥ kṣīrābdhimandirābhyām kṣīrābdhimandirābhyaḥ
Genitivekṣīrābdhimandirāyāḥ kṣīrābdhimandirayoḥ kṣīrābdhimandirāṇām
Locativekṣīrābdhimandirāyām kṣīrābdhimandirayoḥ kṣīrābdhimandirāsu

Adverb -kṣīrābdhimandiram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria