सुबन्तावली ?क्षीराब्धिमन्दिरा

Roma

स्त्रीएकद्विबहु
प्रथमाक्षीराब्धिमन्दिरा क्षीराब्धिमन्दिरे क्षीराब्धिमन्दिराः
सम्बोधनम्क्षीराब्धिमन्दिरे क्षीराब्धिमन्दिरे क्षीराब्धिमन्दिराः
द्वितीयाक्षीराब्धिमन्दिराम् क्षीराब्धिमन्दिरे क्षीराब्धिमन्दिराः
तृतीयाक्षीराब्धिमन्दिरया क्षीराब्धिमन्दिराभ्याम् क्षीराब्धिमन्दिराभिः
चतुर्थीक्षीराब्धिमन्दिरायै क्षीराब्धिमन्दिराभ्याम् क्षीराब्धिमन्दिराभ्यः
पञ्चमीक्षीराब्धिमन्दिरायाः क्षीराब्धिमन्दिराभ्याम् क्षीराब्धिमन्दिराभ्यः
षष्ठीक्षीराब्धिमन्दिरायाः क्षीराब्धिमन्दिरयोः क्षीराब्धिमन्दिराणाम्
सप्तमीक्षीराब्धिमन्दिरायाम् क्षीराब्धिमन्दिरयोः क्षीराब्धिमन्दिरासु

अव्यय ॰क्षीराब्धिमन्दिरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria