Declension table of ?kṣīrābdhimandira

Deva

MasculineSingularDualPlural
Nominativekṣīrābdhimandiraḥ kṣīrābdhimandirau kṣīrābdhimandirāḥ
Vocativekṣīrābdhimandira kṣīrābdhimandirau kṣīrābdhimandirāḥ
Accusativekṣīrābdhimandiram kṣīrābdhimandirau kṣīrābdhimandirān
Instrumentalkṣīrābdhimandireṇa kṣīrābdhimandirābhyām kṣīrābdhimandiraiḥ kṣīrābdhimandirebhiḥ
Dativekṣīrābdhimandirāya kṣīrābdhimandirābhyām kṣīrābdhimandirebhyaḥ
Ablativekṣīrābdhimandirāt kṣīrābdhimandirābhyām kṣīrābdhimandirebhyaḥ
Genitivekṣīrābdhimandirasya kṣīrābdhimandirayoḥ kṣīrābdhimandirāṇām
Locativekṣīrābdhimandire kṣīrābdhimandirayoḥ kṣīrābdhimandireṣu

Compound kṣīrābdhimandira -

Adverb -kṣīrābdhimandiram -kṣīrābdhimandirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria