सुबन्तावली ?क्षीराब्धिमन्दिर

Roma

पुमान्एकद्विबहु
प्रथमाक्षीराब्धिमन्दिरः क्षीराब्धिमन्दिरौ क्षीराब्धिमन्दिराः
सम्बोधनम्क्षीराब्धिमन्दिर क्षीराब्धिमन्दिरौ क्षीराब्धिमन्दिराः
द्वितीयाक्षीराब्धिमन्दिरम् क्षीराब्धिमन्दिरौ क्षीराब्धिमन्दिरान्
तृतीयाक्षीराब्धिमन्दिरेण क्षीराब्धिमन्दिराभ्याम् क्षीराब्धिमन्दिरैः क्षीराब्धिमन्दिरेभिः
चतुर्थीक्षीराब्धिमन्दिराय क्षीराब्धिमन्दिराभ्याम् क्षीराब्धिमन्दिरेभ्यः
पञ्चमीक्षीराब्धिमन्दिरात् क्षीराब्धिमन्दिराभ्याम् क्षीराब्धिमन्दिरेभ्यः
षष्ठीक्षीराब्धिमन्दिरस्य क्षीराब्धिमन्दिरयोः क्षीराब्धिमन्दिराणाम्
सप्तमीक्षीराब्धिमन्दिरे क्षीराब्धिमन्दिरयोः क्षीराब्धिमन्दिरेषु

समास क्षीराब्धिमन्दिर

अव्यय ॰क्षीराब्धिमन्दिरम् ॰क्षीराब्धिमन्दिरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria