Declension table of ?kṣīrābdhija

Deva

MasculineSingularDualPlural
Nominativekṣīrābdhijaḥ kṣīrābdhijau kṣīrābdhijāḥ
Vocativekṣīrābdhija kṣīrābdhijau kṣīrābdhijāḥ
Accusativekṣīrābdhijam kṣīrābdhijau kṣīrābdhijān
Instrumentalkṣīrābdhijena kṣīrābdhijābhyām kṣīrābdhijaiḥ kṣīrābdhijebhiḥ
Dativekṣīrābdhijāya kṣīrābdhijābhyām kṣīrābdhijebhyaḥ
Ablativekṣīrābdhijāt kṣīrābdhijābhyām kṣīrābdhijebhyaḥ
Genitivekṣīrābdhijasya kṣīrābdhijayoḥ kṣīrābdhijānām
Locativekṣīrābdhije kṣīrābdhijayoḥ kṣīrābdhijeṣu

Compound kṣīrābdhija -

Adverb -kṣīrābdhijam -kṣīrābdhijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria