सुबन्तावली ?क्षीराब्धिज

Roma

पुमान्एकद्विबहु
प्रथमाक्षीराब्धिजः क्षीराब्धिजौ क्षीराब्धिजाः
सम्बोधनम्क्षीराब्धिज क्षीराब्धिजौ क्षीराब्धिजाः
द्वितीयाक्षीराब्धिजम् क्षीराब्धिजौ क्षीराब्धिजान्
तृतीयाक्षीराब्धिजेन क्षीराब्धिजाभ्याम् क्षीराब्धिजैः क्षीराब्धिजेभिः
चतुर्थीक्षीराब्धिजाय क्षीराब्धिजाभ्याम् क्षीराब्धिजेभ्यः
पञ्चमीक्षीराब्धिजात् क्षीराब्धिजाभ्याम् क्षीराब्धिजेभ्यः
षष्ठीक्षीराब्धिजस्य क्षीराब्धिजयोः क्षीराब्धिजानाम्
सप्तमीक्षीराब्धिजे क्षीराब्धिजयोः क्षीराब्धिजेषु

समास क्षीराब्धिज

अव्यय ॰क्षीराब्धिजम् ॰क्षीराब्धिजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria