Declension table of kṣīṇavat

Deva

NeuterSingularDualPlural
Nominativekṣīṇavat kṣīṇavantī kṣīṇavatī kṣīṇavanti
Vocativekṣīṇavat kṣīṇavantī kṣīṇavatī kṣīṇavanti
Accusativekṣīṇavat kṣīṇavantī kṣīṇavatī kṣīṇavanti
Instrumentalkṣīṇavatā kṣīṇavadbhyām kṣīṇavadbhiḥ
Dativekṣīṇavate kṣīṇavadbhyām kṣīṇavadbhyaḥ
Ablativekṣīṇavataḥ kṣīṇavadbhyām kṣīṇavadbhyaḥ
Genitivekṣīṇavataḥ kṣīṇavatoḥ kṣīṇavatām
Locativekṣīṇavati kṣīṇavatoḥ kṣīṇavatsu

Adverb -kṣīṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria