Declension table of kṣīṇavṛtti

Deva

MasculineSingularDualPlural
Nominativekṣīṇavṛttiḥ kṣīṇavṛttī kṣīṇavṛttayaḥ
Vocativekṣīṇavṛtte kṣīṇavṛttī kṣīṇavṛttayaḥ
Accusativekṣīṇavṛttim kṣīṇavṛttī kṣīṇavṛttīn
Instrumentalkṣīṇavṛttinā kṣīṇavṛttibhyām kṣīṇavṛttibhiḥ
Dativekṣīṇavṛttaye kṣīṇavṛttibhyām kṣīṇavṛttibhyaḥ
Ablativekṣīṇavṛtteḥ kṣīṇavṛttibhyām kṣīṇavṛttibhyaḥ
Genitivekṣīṇavṛtteḥ kṣīṇavṛttyoḥ kṣīṇavṛttīnām
Locativekṣīṇavṛttau kṣīṇavṛttyoḥ kṣīṇavṛttiṣu

Compound kṣīṇavṛtti -

Adverb -kṣīṇavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria