Declension table of ?kṣīṇakalmaṣa

Deva

MasculineSingularDualPlural
Nominativekṣīṇakalmaṣaḥ kṣīṇakalmaṣau kṣīṇakalmaṣāḥ
Vocativekṣīṇakalmaṣa kṣīṇakalmaṣau kṣīṇakalmaṣāḥ
Accusativekṣīṇakalmaṣam kṣīṇakalmaṣau kṣīṇakalmaṣān
Instrumentalkṣīṇakalmaṣeṇa kṣīṇakalmaṣābhyām kṣīṇakalmaṣaiḥ kṣīṇakalmaṣebhiḥ
Dativekṣīṇakalmaṣāya kṣīṇakalmaṣābhyām kṣīṇakalmaṣebhyaḥ
Ablativekṣīṇakalmaṣāt kṣīṇakalmaṣābhyām kṣīṇakalmaṣebhyaḥ
Genitivekṣīṇakalmaṣasya kṣīṇakalmaṣayoḥ kṣīṇakalmaṣāṇām
Locativekṣīṇakalmaṣe kṣīṇakalmaṣayoḥ kṣīṇakalmaṣeṣu

Compound kṣīṇakalmaṣa -

Adverb -kṣīṇakalmaṣam -kṣīṇakalmaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria