सुबन्तावली ?क्षीणकल्मष

Roma

पुमान्एकद्विबहु
प्रथमाक्षीणकल्मषः क्षीणकल्मषौ क्षीणकल्मषाः
सम्बोधनम्क्षीणकल्मष क्षीणकल्मषौ क्षीणकल्मषाः
द्वितीयाक्षीणकल्मषम् क्षीणकल्मषौ क्षीणकल्मषान्
तृतीयाक्षीणकल्मषेण क्षीणकल्मषाभ्याम् क्षीणकल्मषैः क्षीणकल्मषेभिः
चतुर्थीक्षीणकल्मषाय क्षीणकल्मषाभ्याम् क्षीणकल्मषेभ्यः
पञ्चमीक्षीणकल्मषात् क्षीणकल्मषाभ्याम् क्षीणकल्मषेभ्यः
षष्ठीक्षीणकल्मषस्य क्षीणकल्मषयोः क्षीणकल्मषाणाम्
सप्तमीक्षीणकल्मषे क्षीणकल्मषयोः क्षीणकल्मषेषु

समास क्षीणकल्मष

अव्यय ॰क्षीणकल्मषम् ॰क्षीणकल्मषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria