Declension table of kṣīṇa

Deva

NeuterSingularDualPlural
Nominativekṣīṇam kṣīṇe kṣīṇāni
Vocativekṣīṇa kṣīṇe kṣīṇāni
Accusativekṣīṇam kṣīṇe kṣīṇāni
Instrumentalkṣīṇena kṣīṇābhyām kṣīṇaiḥ
Dativekṣīṇāya kṣīṇābhyām kṣīṇebhyaḥ
Ablativekṣīṇāt kṣīṇābhyām kṣīṇebhyaḥ
Genitivekṣīṇasya kṣīṇayoḥ kṣīṇānām
Locativekṣīṇe kṣīṇayoḥ kṣīṇeṣu

Compound kṣīṇa -

Adverb -kṣīṇam -kṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria