Declension table of kṣeya

Deva

NeuterSingularDualPlural
Nominativekṣeyam kṣeye kṣeyāṇi
Vocativekṣeya kṣeye kṣeyāṇi
Accusativekṣeyam kṣeye kṣeyāṇi
Instrumentalkṣeyeṇa kṣeyābhyām kṣeyaiḥ
Dativekṣeyāya kṣeyābhyām kṣeyebhyaḥ
Ablativekṣeyāt kṣeyābhyām kṣeyebhyaḥ
Genitivekṣeyasya kṣeyayoḥ kṣeyāṇām
Locativekṣeye kṣeyayoḥ kṣeyeṣu

Compound kṣeya -

Adverb -kṣeyam -kṣeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria