Declension table of kṣepaṇa

Deva

NeuterSingularDualPlural
Nominativekṣepaṇam kṣepaṇe kṣepaṇāni
Vocativekṣepaṇa kṣepaṇe kṣepaṇāni
Accusativekṣepaṇam kṣepaṇe kṣepaṇāni
Instrumentalkṣepaṇena kṣepaṇābhyām kṣepaṇaiḥ
Dativekṣepaṇāya kṣepaṇābhyām kṣepaṇebhyaḥ
Ablativekṣepaṇāt kṣepaṇābhyām kṣepaṇebhyaḥ
Genitivekṣepaṇasya kṣepaṇayoḥ kṣepaṇānām
Locativekṣepaṇe kṣepaṇayoḥ kṣepaṇeṣu

Compound kṣepaṇa -

Adverb -kṣepaṇam -kṣepaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria