Declension table of ?kṣemadhanvan

Deva

MasculineSingularDualPlural
Nominativekṣemadhanvā kṣemadhanvānau kṣemadhanvānaḥ
Vocativekṣemadhanvan kṣemadhanvānau kṣemadhanvānaḥ
Accusativekṣemadhanvānam kṣemadhanvānau kṣemadhanvanaḥ
Instrumentalkṣemadhanvanā kṣemadhanvabhyām kṣemadhanvabhiḥ
Dativekṣemadhanvane kṣemadhanvabhyām kṣemadhanvabhyaḥ
Ablativekṣemadhanvanaḥ kṣemadhanvabhyām kṣemadhanvabhyaḥ
Genitivekṣemadhanvanaḥ kṣemadhanvanoḥ kṣemadhanvanām
Locativekṣemadhanvani kṣemadhanvanoḥ kṣemadhanvasu

Compound kṣemadhanva -

Adverb -kṣemadhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria