सुबन्तावली ?क्षेमधन्वन्

Roma

पुमान्एकद्विबहु
प्रथमाक्षेमधन्वा क्षेमधन्वानौ क्षेमधन्वानः
सम्बोधनम्क्षेमधन्वन् क्षेमधन्वानौ क्षेमधन्वानः
द्वितीयाक्षेमधन्वानम् क्षेमधन्वानौ क्षेमधन्वनः
तृतीयाक्षेमधन्वना क्षेमधन्वभ्याम् क्षेमधन्वभिः
चतुर्थीक्षेमधन्वने क्षेमधन्वभ्याम् क्षेमधन्वभ्यः
पञ्चमीक्षेमधन्वनः क्षेमधन्वभ्याम् क्षेमधन्वभ्यः
षष्ठीक्षेमधन्वनः क्षेमधन्वनोः क्षेमधन्वनाम्
सप्तमीक्षेमधन्वनि क्षेमधन्वनोः क्षेमधन्वसु

समास क्षेमधन्व

अव्यय ॰क्षेमधन्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria