Declension table of kṣayya

Deva

NeuterSingularDualPlural
Nominativekṣayyam kṣayye kṣayyāṇi
Vocativekṣayya kṣayye kṣayyāṇi
Accusativekṣayyam kṣayye kṣayyāṇi
Instrumentalkṣayyeṇa kṣayyābhyām kṣayyaiḥ
Dativekṣayyāya kṣayyābhyām kṣayyebhyaḥ
Ablativekṣayyāt kṣayyābhyām kṣayyebhyaḥ
Genitivekṣayyasya kṣayyayoḥ kṣayyāṇām
Locativekṣayye kṣayyayoḥ kṣayyeṣu

Compound kṣayya -

Adverb -kṣayyam -kṣayyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria